Declension table of ?sahasrāṃśusama

Deva

MasculineSingularDualPlural
Nominativesahasrāṃśusamaḥ sahasrāṃśusamau sahasrāṃśusamāḥ
Vocativesahasrāṃśusama sahasrāṃśusamau sahasrāṃśusamāḥ
Accusativesahasrāṃśusamam sahasrāṃśusamau sahasrāṃśusamān
Instrumentalsahasrāṃśusamena sahasrāṃśusamābhyām sahasrāṃśusamaiḥ sahasrāṃśusamebhiḥ
Dativesahasrāṃśusamāya sahasrāṃśusamābhyām sahasrāṃśusamebhyaḥ
Ablativesahasrāṃśusamāt sahasrāṃśusamābhyām sahasrāṃśusamebhyaḥ
Genitivesahasrāṃśusamasya sahasrāṃśusamayoḥ sahasrāṃśusamānām
Locativesahasrāṃśusame sahasrāṃśusamayoḥ sahasrāṃśusameṣu

Compound sahasrāṃśusama -

Adverb -sahasrāṃśusamam -sahasrāṃśusamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria