Declension table of ?sahasrāṃśu

Deva

MasculineSingularDualPlural
Nominativesahasrāṃśuḥ sahasrāṃśū sahasrāṃśavaḥ
Vocativesahasrāṃśo sahasrāṃśū sahasrāṃśavaḥ
Accusativesahasrāṃśum sahasrāṃśū sahasrāṃśūn
Instrumentalsahasrāṃśunā sahasrāṃśubhyām sahasrāṃśubhiḥ
Dativesahasrāṃśave sahasrāṃśubhyām sahasrāṃśubhyaḥ
Ablativesahasrāṃśoḥ sahasrāṃśubhyām sahasrāṃśubhyaḥ
Genitivesahasrāṃśoḥ sahasrāṃśvoḥ sahasrāṃśūnām
Locativesahasrāṃśau sahasrāṃśvoḥ sahasrāṃśuṣu

Compound sahasrāṃśu -

Adverb -sahasrāṃśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria