Declension table of ?sahasraṇīti

Deva

NeuterSingularDualPlural
Nominativesahasraṇīti sahasraṇītinī sahasraṇītīni
Vocativesahasraṇīti sahasraṇītinī sahasraṇītīni
Accusativesahasraṇīti sahasraṇītinī sahasraṇītīni
Instrumentalsahasraṇītinā sahasraṇītibhyām sahasraṇītibhiḥ
Dativesahasraṇītine sahasraṇītibhyām sahasraṇītibhyaḥ
Ablativesahasraṇītinaḥ sahasraṇītibhyām sahasraṇītibhyaḥ
Genitivesahasraṇītinaḥ sahasraṇītinoḥ sahasraṇītīnām
Locativesahasraṇītini sahasraṇītinoḥ sahasraṇītiṣu

Compound sahasraṇīti -

Adverb -sahasraṇīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria