Declension table of ?sahasraṇīti

Deva

MasculineSingularDualPlural
Nominativesahasraṇītiḥ sahasraṇītī sahasraṇītayaḥ
Vocativesahasraṇīte sahasraṇītī sahasraṇītayaḥ
Accusativesahasraṇītim sahasraṇītī sahasraṇītīn
Instrumentalsahasraṇītinā sahasraṇītibhyām sahasraṇītibhiḥ
Dativesahasraṇītaye sahasraṇītibhyām sahasraṇītibhyaḥ
Ablativesahasraṇīteḥ sahasraṇītibhyām sahasraṇītibhyaḥ
Genitivesahasraṇīteḥ sahasraṇītyoḥ sahasraṇītīnām
Locativesahasraṇītau sahasraṇītyoḥ sahasraṇītiṣu

Compound sahasraṇīti -

Adverb -sahasraṇīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria