Declension table of ?sahaskṛta

Deva

NeuterSingularDualPlural
Nominativesahaskṛtam sahaskṛte sahaskṛtāni
Vocativesahaskṛta sahaskṛte sahaskṛtāni
Accusativesahaskṛtam sahaskṛte sahaskṛtāni
Instrumentalsahaskṛtena sahaskṛtābhyām sahaskṛtaiḥ
Dativesahaskṛtāya sahaskṛtābhyām sahaskṛtebhyaḥ
Ablativesahaskṛtāt sahaskṛtābhyām sahaskṛtebhyaḥ
Genitivesahaskṛtasya sahaskṛtayoḥ sahaskṛtānām
Locativesahaskṛte sahaskṛtayoḥ sahaskṛteṣu

Compound sahaskṛta -

Adverb -sahaskṛtam -sahaskṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria