Declension table of ?sahaskṛta

Deva

MasculineSingularDualPlural
Nominativesahaskṛtaḥ sahaskṛtau sahaskṛtāḥ
Vocativesahaskṛta sahaskṛtau sahaskṛtāḥ
Accusativesahaskṛtam sahaskṛtau sahaskṛtān
Instrumentalsahaskṛtena sahaskṛtābhyām sahaskṛtaiḥ sahaskṛtebhiḥ
Dativesahaskṛtāya sahaskṛtābhyām sahaskṛtebhyaḥ
Ablativesahaskṛtāt sahaskṛtābhyām sahaskṛtebhyaḥ
Genitivesahaskṛtasya sahaskṛtayoḥ sahaskṛtānām
Locativesahaskṛte sahaskṛtayoḥ sahaskṛteṣu

Compound sahaskṛta -

Adverb -sahaskṛtam -sahaskṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria