Declension table of ?sahasāvat

Deva

MasculineSingularDualPlural
Nominativesahasāvān sahasāvantau sahasāvantaḥ
Vocativesahasāvan sahasāvantau sahasāvantaḥ
Accusativesahasāvantam sahasāvantau sahasāvataḥ
Instrumentalsahasāvatā sahasāvadbhyām sahasāvadbhiḥ
Dativesahasāvate sahasāvadbhyām sahasāvadbhyaḥ
Ablativesahasāvataḥ sahasāvadbhyām sahasāvadbhyaḥ
Genitivesahasāvataḥ sahasāvatoḥ sahasāvatām
Locativesahasāvati sahasāvatoḥ sahasāvatsu

Compound sahasāvat -

Adverb -sahasāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria