Declension table of ?sahasānu

Deva

NeuterSingularDualPlural
Nominativesahasānu sahasānunī sahasānūni
Vocativesahasānu sahasānunī sahasānūni
Accusativesahasānu sahasānunī sahasānūni
Instrumentalsahasānunā sahasānubhyām sahasānubhiḥ
Dativesahasānune sahasānubhyām sahasānubhyaḥ
Ablativesahasānunaḥ sahasānubhyām sahasānubhyaḥ
Genitivesahasānunaḥ sahasānunoḥ sahasānūnām
Locativesahasānuni sahasānunoḥ sahasānuṣu

Compound sahasānu -

Adverb -sahasānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria