Declension table of ?sahasaṃvegā

Deva

FeminineSingularDualPlural
Nominativesahasaṃvegā sahasaṃvege sahasaṃvegāḥ
Vocativesahasaṃvege sahasaṃvege sahasaṃvegāḥ
Accusativesahasaṃvegām sahasaṃvege sahasaṃvegāḥ
Instrumentalsahasaṃvegayā sahasaṃvegābhyām sahasaṃvegābhiḥ
Dativesahasaṃvegāyai sahasaṃvegābhyām sahasaṃvegābhyaḥ
Ablativesahasaṃvegāyāḥ sahasaṃvegābhyām sahasaṃvegābhyaḥ
Genitivesahasaṃvegāyāḥ sahasaṃvegayoḥ sahasaṃvegānām
Locativesahasaṃvegāyām sahasaṃvegayoḥ sahasaṃvegāsu

Adverb -sahasaṃvegam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria