Declension table of ?sahasaṃvega

Deva

NeuterSingularDualPlural
Nominativesahasaṃvegam sahasaṃvege sahasaṃvegāni
Vocativesahasaṃvega sahasaṃvege sahasaṃvegāni
Accusativesahasaṃvegam sahasaṃvege sahasaṃvegāni
Instrumentalsahasaṃvegena sahasaṃvegābhyām sahasaṃvegaiḥ
Dativesahasaṃvegāya sahasaṃvegābhyām sahasaṃvegebhyaḥ
Ablativesahasaṃvegāt sahasaṃvegābhyām sahasaṃvegebhyaḥ
Genitivesahasaṃvegasya sahasaṃvegayoḥ sahasaṃvegānām
Locativesahasaṃvege sahasaṃvegayoḥ sahasaṃvegeṣu

Compound sahasaṃvega -

Adverb -sahasaṃvegam -sahasaṃvegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria