Declension table of sahasaṃvegaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahasaṃvegaḥ | sahasaṃvegau | sahasaṃvegāḥ |
Vocative | sahasaṃvega | sahasaṃvegau | sahasaṃvegāḥ |
Accusative | sahasaṃvegam | sahasaṃvegau | sahasaṃvegān |
Instrumental | sahasaṃvegena | sahasaṃvegābhyām | sahasaṃvegaiḥ |
Dative | sahasaṃvegāya | sahasaṃvegābhyām | sahasaṃvegebhyaḥ |
Ablative | sahasaṃvegāt | sahasaṃvegābhyām | sahasaṃvegebhyaḥ |
Genitive | sahasaṃvegasya | sahasaṃvegayoḥ | sahasaṃvegānām |
Locative | sahasaṃvege | sahasaṃvegayoḥ | sahasaṃvegeṣu |