Declension table of ?sahasaṃvāsa

Deva

MasculineSingularDualPlural
Nominativesahasaṃvāsaḥ sahasaṃvāsau sahasaṃvāsāḥ
Vocativesahasaṃvāsa sahasaṃvāsau sahasaṃvāsāḥ
Accusativesahasaṃvāsam sahasaṃvāsau sahasaṃvāsān
Instrumentalsahasaṃvāsena sahasaṃvāsābhyām sahasaṃvāsaiḥ sahasaṃvāsebhiḥ
Dativesahasaṃvāsāya sahasaṃvāsābhyām sahasaṃvāsebhyaḥ
Ablativesahasaṃvāsāt sahasaṃvāsābhyām sahasaṃvāsebhyaḥ
Genitivesahasaṃvāsasya sahasaṃvāsayoḥ sahasaṃvāsānām
Locativesahasaṃvāse sahasaṃvāsayoḥ sahasaṃvāseṣu

Compound sahasaṃvāsa -

Adverb -sahasaṃvāsam -sahasaṃvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria