Declension table of sahasaṃvādaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahasaṃvādaḥ | sahasaṃvādau | sahasaṃvādāḥ |
Vocative | sahasaṃvāda | sahasaṃvādau | sahasaṃvādāḥ |
Accusative | sahasaṃvādam | sahasaṃvādau | sahasaṃvādān |
Instrumental | sahasaṃvādena | sahasaṃvādābhyām | sahasaṃvādaiḥ |
Dative | sahasaṃvādāya | sahasaṃvādābhyām | sahasaṃvādebhyaḥ |
Ablative | sahasaṃvādāt | sahasaṃvādābhyām | sahasaṃvādebhyaḥ |
Genitive | sahasaṃvādasya | sahasaṃvādayoḥ | sahasaṃvādānām |
Locative | sahasaṃvāde | sahasaṃvādayoḥ | sahasaṃvādeṣu |