Declension table of ?saharājaka

Deva

NeuterSingularDualPlural
Nominativesaharājakam saharājake saharājakāni
Vocativesaharājaka saharājake saharājakāni
Accusativesaharājakam saharājake saharājakāni
Instrumentalsaharājakena saharājakābhyām saharājakaiḥ
Dativesaharājakāya saharājakābhyām saharājakebhyaḥ
Ablativesaharājakāt saharājakābhyām saharājakebhyaḥ
Genitivesaharājakasya saharājakayoḥ saharājakānām
Locativesaharājake saharājakayoḥ saharājakeṣu

Compound saharājaka -

Adverb -saharājakam -saharājakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria