Declension table of ?saharṣamṛgayugrāmaninādamayī

Deva

FeminineSingularDualPlural
Nominativesaharṣamṛgayugrāmaninādamayī saharṣamṛgayugrāmaninādamayyau saharṣamṛgayugrāmaninādamayyaḥ
Vocativesaharṣamṛgayugrāmaninādamayi saharṣamṛgayugrāmaninādamayyau saharṣamṛgayugrāmaninādamayyaḥ
Accusativesaharṣamṛgayugrāmaninādamayīm saharṣamṛgayugrāmaninādamayyau saharṣamṛgayugrāmaninādamayīḥ
Instrumentalsaharṣamṛgayugrāmaninādamayyā saharṣamṛgayugrāmaninādamayībhyām saharṣamṛgayugrāmaninādamayībhiḥ
Dativesaharṣamṛgayugrāmaninādamayyai saharṣamṛgayugrāmaninādamayībhyām saharṣamṛgayugrāmaninādamayībhyaḥ
Ablativesaharṣamṛgayugrāmaninādamayyāḥ saharṣamṛgayugrāmaninādamayībhyām saharṣamṛgayugrāmaninādamayībhyaḥ
Genitivesaharṣamṛgayugrāmaninādamayyāḥ saharṣamṛgayugrāmaninādamayyoḥ saharṣamṛgayugrāmaninādamayīnām
Locativesaharṣamṛgayugrāmaninādamayyām saharṣamṛgayugrāmaninādamayyoḥ saharṣamṛgayugrāmaninādamayīṣu

Compound saharṣamṛgayugrāmaninādamayi - saharṣamṛgayugrāmaninādamayī -

Adverb -saharṣamṛgayugrāmaninādamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria