Declension table of ?saharṣabhā

Deva

FeminineSingularDualPlural
Nominativesaharṣabhā saharṣabhe saharṣabhāḥ
Vocativesaharṣabhe saharṣabhe saharṣabhāḥ
Accusativesaharṣabhām saharṣabhe saharṣabhāḥ
Instrumentalsaharṣabhayā saharṣabhābhyām saharṣabhābhiḥ
Dativesaharṣabhāyai saharṣabhābhyām saharṣabhābhyaḥ
Ablativesaharṣabhāyāḥ saharṣabhābhyām saharṣabhābhyaḥ
Genitivesaharṣabhāyāḥ saharṣabhayoḥ saharṣabhāṇām
Locativesaharṣabhāyām saharṣabhayoḥ saharṣabhāsu

Adverb -saharṣabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria