Declension table of ?saharṣa

Deva

NeuterSingularDualPlural
Nominativesaharṣam saharṣe saharṣāṇi
Vocativesaharṣa saharṣe saharṣāṇi
Accusativesaharṣam saharṣe saharṣāṇi
Instrumentalsaharṣeṇa saharṣābhyām saharṣaiḥ
Dativesaharṣāya saharṣābhyām saharṣebhyaḥ
Ablativesaharṣāt saharṣābhyām saharṣebhyaḥ
Genitivesaharṣasya saharṣayoḥ saharṣāṇām
Locativesaharṣe saharṣayoḥ saharṣeṣu

Compound saharṣa -

Adverb -saharṣam -saharṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria