Declension table of ?saharṣa

Deva

MasculineSingularDualPlural
Nominativesaharṣaḥ saharṣau saharṣāḥ
Vocativesaharṣa saharṣau saharṣāḥ
Accusativesaharṣam saharṣau saharṣān
Instrumentalsaharṣeṇa saharṣābhyām saharṣaiḥ
Dativesaharṣāya saharṣābhyām saharṣebhyaḥ
Ablativesaharṣāt saharṣābhyām saharṣebhyaḥ
Genitivesaharṣasya saharṣayoḥ saharṣāṇām
Locativesaharṣe saharṣayoḥ saharṣeṣu

Compound saharṣa -

Adverb -saharṣam -saharṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria