Declension table of ?sahapuruṣa

Deva

MasculineSingularDualPlural
Nominativesahapuruṣaḥ sahapuruṣau sahapuruṣāḥ
Vocativesahapuruṣa sahapuruṣau sahapuruṣāḥ
Accusativesahapuruṣam sahapuruṣau sahapuruṣān
Instrumentalsahapuruṣeṇa sahapuruṣābhyām sahapuruṣaiḥ sahapuruṣebhiḥ
Dativesahapuruṣāya sahapuruṣābhyām sahapuruṣebhyaḥ
Ablativesahapuruṣāt sahapuruṣābhyām sahapuruṣebhyaḥ
Genitivesahapuruṣasya sahapuruṣayoḥ sahapuruṣāṇām
Locativesahapuruṣe sahapuruṣayoḥ sahapuruṣeṣu

Compound sahapuruṣa -

Adverb -sahapuruṣam -sahapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria