Declension table of ?sahaprayoga

Deva

MasculineSingularDualPlural
Nominativesahaprayogaḥ sahaprayogau sahaprayogāḥ
Vocativesahaprayoga sahaprayogau sahaprayogāḥ
Accusativesahaprayogam sahaprayogau sahaprayogān
Instrumentalsahaprayogeṇa sahaprayogābhyām sahaprayogaiḥ sahaprayogebhiḥ
Dativesahaprayogāya sahaprayogābhyām sahaprayogebhyaḥ
Ablativesahaprayogāt sahaprayogābhyām sahaprayogebhyaḥ
Genitivesahaprayogasya sahaprayogayoḥ sahaprayogāṇām
Locativesahaprayoge sahaprayogayoḥ sahaprayogeṣu

Compound sahaprayoga -

Adverb -sahaprayogam -sahaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria