Declension table of sahaprayāyinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahaprayāyi | sahaprayāyiṇī | sahaprayāyīṇi |
Vocative | sahaprayāyin sahaprayāyi | sahaprayāyiṇī | sahaprayāyīṇi |
Accusative | sahaprayāyi | sahaprayāyiṇī | sahaprayāyīṇi |
Instrumental | sahaprayāyiṇā | sahaprayāyibhyām | sahaprayāyibhiḥ |
Dative | sahaprayāyiṇe | sahaprayāyibhyām | sahaprayāyibhyaḥ |
Ablative | sahaprayāyiṇaḥ | sahaprayāyibhyām | sahaprayāyibhyaḥ |
Genitive | sahaprayāyiṇaḥ | sahaprayāyiṇoḥ | sahaprayāyiṇām |
Locative | sahaprayāyiṇi | sahaprayāyiṇoḥ | sahaprayāyiṣu |