Declension table of ?sahaprayāyin

Deva

MasculineSingularDualPlural
Nominativesahaprayāyī sahaprayāyiṇau sahaprayāyiṇaḥ
Vocativesahaprayāyin sahaprayāyiṇau sahaprayāyiṇaḥ
Accusativesahaprayāyiṇam sahaprayāyiṇau sahaprayāyiṇaḥ
Instrumentalsahaprayāyiṇā sahaprayāyibhyām sahaprayāyibhiḥ
Dativesahaprayāyiṇe sahaprayāyibhyām sahaprayāyibhyaḥ
Ablativesahaprayāyiṇaḥ sahaprayāyibhyām sahaprayāyibhyaḥ
Genitivesahaprayāyiṇaḥ sahaprayāyiṇoḥ sahaprayāyiṇām
Locativesahaprayāyiṇi sahaprayāyiṇoḥ sahaprayāyiṣu

Compound sahaprayāyi -

Adverb -sahaprayāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria