Declension table of ?sahapravāda

Deva

NeuterSingularDualPlural
Nominativesahapravādam sahapravāde sahapravādāni
Vocativesahapravāda sahapravāde sahapravādāni
Accusativesahapravādam sahapravāde sahapravādāni
Instrumentalsahapravādena sahapravādābhyām sahapravādaiḥ
Dativesahapravādāya sahapravādābhyām sahapravādebhyaḥ
Ablativesahapravādāt sahapravādābhyām sahapravādebhyaḥ
Genitivesahapravādasya sahapravādayoḥ sahapravādānām
Locativesahapravāde sahapravādayoḥ sahapravādeṣu

Compound sahapravāda -

Adverb -sahapravādam -sahapravādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria