Declension table of ?sahapravāda

Deva

MasculineSingularDualPlural
Nominativesahapravādaḥ sahapravādau sahapravādāḥ
Vocativesahapravāda sahapravādau sahapravādāḥ
Accusativesahapravādam sahapravādau sahapravādān
Instrumentalsahapravādena sahapravādābhyām sahapravādaiḥ sahapravādebhiḥ
Dativesahapravādāya sahapravādābhyām sahapravādebhyaḥ
Ablativesahapravādāt sahapravādābhyām sahapravādebhyaḥ
Genitivesahapravādasya sahapravādayoḥ sahapravādānām
Locativesahapravāde sahapravādayoḥ sahapravādeṣu

Compound sahapravāda -

Adverb -sahapravādam -sahapravādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria