Declension table of sahapatnīkāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahapatnīkā | sahapatnīke | sahapatnīkāḥ |
Vocative | sahapatnīke | sahapatnīke | sahapatnīkāḥ |
Accusative | sahapatnīkām | sahapatnīke | sahapatnīkāḥ |
Instrumental | sahapatnīkayā | sahapatnīkābhyām | sahapatnīkābhiḥ |
Dative | sahapatnīkāyai | sahapatnīkābhyām | sahapatnīkābhyaḥ |
Ablative | sahapatnīkāyāḥ | sahapatnīkābhyām | sahapatnīkābhyaḥ |
Genitive | sahapatnīkāyāḥ | sahapatnīkayoḥ | sahapatnīkānām |
Locative | sahapatnīkāyām | sahapatnīkayoḥ | sahapatnīkāsu |