Declension table of ?sahapāṃsukrīḍitā

Deva

FeminineSingularDualPlural
Nominativesahapāṃsukrīḍitā sahapāṃsukrīḍite sahapāṃsukrīḍitāḥ
Vocativesahapāṃsukrīḍite sahapāṃsukrīḍite sahapāṃsukrīḍitāḥ
Accusativesahapāṃsukrīḍitām sahapāṃsukrīḍite sahapāṃsukrīḍitāḥ
Instrumentalsahapāṃsukrīḍitayā sahapāṃsukrīḍitābhyām sahapāṃsukrīḍitābhiḥ
Dativesahapāṃsukrīḍitāyai sahapāṃsukrīḍitābhyām sahapāṃsukrīḍitābhyaḥ
Ablativesahapāṃsukrīḍitāyāḥ sahapāṃsukrīḍitābhyām sahapāṃsukrīḍitābhyaḥ
Genitivesahapāṃsukrīḍitāyāḥ sahapāṃsukrīḍitayoḥ sahapāṃsukrīḍitānām
Locativesahapāṃsukrīḍitāyām sahapāṃsukrīḍitayoḥ sahapāṃsukrīḍitāsu

Adverb -sahapāṃsukrīḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria