Declension table of ?sahapāṃsukrīḍita

Deva

MasculineSingularDualPlural
Nominativesahapāṃsukrīḍitaḥ sahapāṃsukrīḍitau sahapāṃsukrīḍitāḥ
Vocativesahapāṃsukrīḍita sahapāṃsukrīḍitau sahapāṃsukrīḍitāḥ
Accusativesahapāṃsukrīḍitam sahapāṃsukrīḍitau sahapāṃsukrīḍitān
Instrumentalsahapāṃsukrīḍitena sahapāṃsukrīḍitābhyām sahapāṃsukrīḍitaiḥ sahapāṃsukrīḍitebhiḥ
Dativesahapāṃsukrīḍitāya sahapāṃsukrīḍitābhyām sahapāṃsukrīḍitebhyaḥ
Ablativesahapāṃsukrīḍitāt sahapāṃsukrīḍitābhyām sahapāṃsukrīḍitebhyaḥ
Genitivesahapāṃsukrīḍitasya sahapāṃsukrīḍitayoḥ sahapāṃsukrīḍitānām
Locativesahapāṃsukrīḍite sahapāṃsukrīḍitayoḥ sahapāṃsukrīḍiteṣu

Compound sahapāṃsukrīḍita -

Adverb -sahapāṃsukrīḍitam -sahapāṃsukrīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria