Declension table of ?sahapāṃsukila

Deva

MasculineSingularDualPlural
Nominativesahapāṃsukilaḥ sahapāṃsukilau sahapāṃsukilāḥ
Vocativesahapāṃsukila sahapāṃsukilau sahapāṃsukilāḥ
Accusativesahapāṃsukilam sahapāṃsukilau sahapāṃsukilān
Instrumentalsahapāṃsukilena sahapāṃsukilābhyām sahapāṃsukilaiḥ sahapāṃsukilebhiḥ
Dativesahapāṃsukilāya sahapāṃsukilābhyām sahapāṃsukilebhyaḥ
Ablativesahapāṃsukilāt sahapāṃsukilābhyām sahapāṃsukilebhyaḥ
Genitivesahapāṃsukilasya sahapāṃsukilayoḥ sahapāṃsukilānām
Locativesahapāṃsukile sahapāṃsukilayoḥ sahapāṃsukileṣu

Compound sahapāṃsukila -

Adverb -sahapāṃsukilam -sahapāṃsukilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria