Declension table of sahantamaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahantamam | sahantame | sahantamāni |
Vocative | sahantama | sahantame | sahantamāni |
Accusative | sahantamam | sahantame | sahantamāni |
Instrumental | sahantamena | sahantamābhyām | sahantamaiḥ |
Dative | sahantamāya | sahantamābhyām | sahantamebhyaḥ |
Ablative | sahantamāt | sahantamābhyām | sahantamebhyaḥ |
Genitive | sahantamasya | sahantamayoḥ | sahantamānām |
Locative | sahantame | sahantamayoḥ | sahantameṣu |