Declension table of ?sahanivāsitā

Deva

FeminineSingularDualPlural
Nominativesahanivāsitā sahanivāsite sahanivāsitāḥ
Vocativesahanivāsite sahanivāsite sahanivāsitāḥ
Accusativesahanivāsitām sahanivāsite sahanivāsitāḥ
Instrumentalsahanivāsitayā sahanivāsitābhyām sahanivāsitābhiḥ
Dativesahanivāsitāyai sahanivāsitābhyām sahanivāsitābhyaḥ
Ablativesahanivāsitāyāḥ sahanivāsitābhyām sahanivāsitābhyaḥ
Genitivesahanivāsitāyāḥ sahanivāsitayoḥ sahanivāsitānām
Locativesahanivāsitāyām sahanivāsitayoḥ sahanivāsitāsu

Adverb -sahanivāsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria