Declension table of ?sahanivāsinī

Deva

FeminineSingularDualPlural
Nominativesahanivāsinī sahanivāsinyau sahanivāsinyaḥ
Vocativesahanivāsini sahanivāsinyau sahanivāsinyaḥ
Accusativesahanivāsinīm sahanivāsinyau sahanivāsinīḥ
Instrumentalsahanivāsinyā sahanivāsinībhyām sahanivāsinībhiḥ
Dativesahanivāsinyai sahanivāsinībhyām sahanivāsinībhyaḥ
Ablativesahanivāsinyāḥ sahanivāsinībhyām sahanivāsinībhyaḥ
Genitivesahanivāsinyāḥ sahanivāsinyoḥ sahanivāsinīnām
Locativesahanivāsinyām sahanivāsinyoḥ sahanivāsinīṣu

Compound sahanivāsini - sahanivāsinī -

Adverb -sahanivāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria