Declension table of ?sahanivāsin

Deva

NeuterSingularDualPlural
Nominativesahanivāsi sahanivāsinī sahanivāsīni
Vocativesahanivāsin sahanivāsi sahanivāsinī sahanivāsīni
Accusativesahanivāsi sahanivāsinī sahanivāsīni
Instrumentalsahanivāsinā sahanivāsibhyām sahanivāsibhiḥ
Dativesahanivāsine sahanivāsibhyām sahanivāsibhyaḥ
Ablativesahanivāsinaḥ sahanivāsibhyām sahanivāsibhyaḥ
Genitivesahanivāsinaḥ sahanivāsinoḥ sahanivāsinām
Locativesahanivāsini sahanivāsinoḥ sahanivāsiṣu

Compound sahanivāsi -

Adverb -sahanivāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria