Declension table of ?sahanartana

Deva

NeuterSingularDualPlural
Nominativesahanartanam sahanartane sahanartanāni
Vocativesahanartana sahanartane sahanartanāni
Accusativesahanartanam sahanartane sahanartanāni
Instrumentalsahanartanena sahanartanābhyām sahanartanaiḥ
Dativesahanartanāya sahanartanābhyām sahanartanebhyaḥ
Ablativesahanartanāt sahanartanābhyām sahanartanebhyaḥ
Genitivesahanartanasya sahanartanayoḥ sahanartanānām
Locativesahanartane sahanartanayoḥ sahanartaneṣu

Compound sahanartana -

Adverb -sahanartanam -sahanartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria