Declension table of ?sahanṛtya

Deva

NeuterSingularDualPlural
Nominativesahanṛtyam sahanṛtye sahanṛtyāni
Vocativesahanṛtya sahanṛtye sahanṛtyāni
Accusativesahanṛtyam sahanṛtye sahanṛtyāni
Instrumentalsahanṛtyena sahanṛtyābhyām sahanṛtyaiḥ
Dativesahanṛtyāya sahanṛtyābhyām sahanṛtyebhyaḥ
Ablativesahanṛtyāt sahanṛtyābhyām sahanṛtyebhyaḥ
Genitivesahanṛtyasya sahanṛtyayoḥ sahanṛtyānām
Locativesahanṛtye sahanṛtyayoḥ sahanṛtyeṣu

Compound sahanṛtya -

Adverb -sahanṛtyam -sahanṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria