Declension table of sahamarmāsthisaṅghāta

Deva

MasculineSingularDualPlural
Nominativesahamarmāsthisaṅghātaḥ sahamarmāsthisaṅghātau sahamarmāsthisaṅghātāḥ
Vocativesahamarmāsthisaṅghāta sahamarmāsthisaṅghātau sahamarmāsthisaṅghātāḥ
Accusativesahamarmāsthisaṅghātam sahamarmāsthisaṅghātau sahamarmāsthisaṅghātān
Instrumentalsahamarmāsthisaṅghātena sahamarmāsthisaṅghātābhyām sahamarmāsthisaṅghātaiḥ
Dativesahamarmāsthisaṅghātāya sahamarmāsthisaṅghātābhyām sahamarmāsthisaṅghātebhyaḥ
Ablativesahamarmāsthisaṅghātāt sahamarmāsthisaṅghātābhyām sahamarmāsthisaṅghātebhyaḥ
Genitivesahamarmāsthisaṅghātasya sahamarmāsthisaṅghātayoḥ sahamarmāsthisaṅghātānām
Locativesahamarmāsthisaṅghāte sahamarmāsthisaṅghātayoḥ sahamarmāsthisaṅghāteṣu

Compound sahamarmāsthisaṅghāta -

Adverb -sahamarmāsthisaṅghātam -sahamarmāsthisaṅghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria