Declension table of ?sahamātṛka

Deva

NeuterSingularDualPlural
Nominativesahamātṛkam sahamātṛke sahamātṛkāṇi
Vocativesahamātṛka sahamātṛke sahamātṛkāṇi
Accusativesahamātṛkam sahamātṛke sahamātṛkāṇi
Instrumentalsahamātṛkeṇa sahamātṛkābhyām sahamātṛkaiḥ
Dativesahamātṛkāya sahamātṛkābhyām sahamātṛkebhyaḥ
Ablativesahamātṛkāt sahamātṛkābhyām sahamātṛkebhyaḥ
Genitivesahamātṛkasya sahamātṛkayoḥ sahamātṛkāṇām
Locativesahamātṛke sahamātṛkayoḥ sahamātṛkeṣu

Compound sahamātṛka -

Adverb -sahamātṛkam -sahamātṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria