Declension table of ?sahamātṛka

Deva

MasculineSingularDualPlural
Nominativesahamātṛkaḥ sahamātṛkau sahamātṛkāḥ
Vocativesahamātṛka sahamātṛkau sahamātṛkāḥ
Accusativesahamātṛkam sahamātṛkau sahamātṛkān
Instrumentalsahamātṛkeṇa sahamātṛkābhyām sahamātṛkaiḥ sahamātṛkebhiḥ
Dativesahamātṛkāya sahamātṛkābhyām sahamātṛkebhyaḥ
Ablativesahamātṛkāt sahamātṛkābhyām sahamātṛkebhyaḥ
Genitivesahamātṛkasya sahamātṛkayoḥ sahamātṛkāṇām
Locativesahamātṛke sahamātṛkayoḥ sahamātṛkeṣu

Compound sahamātṛka -

Adverb -sahamātṛkam -sahamātṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria