Declension table of ?sahamāda

Deva

MasculineSingularDualPlural
Nominativesahamādaḥ sahamādau sahamādāḥ
Vocativesahamāda sahamādau sahamādāḥ
Accusativesahamādam sahamādau sahamādān
Instrumentalsahamādena sahamādābhyām sahamādaiḥ sahamādebhiḥ
Dativesahamādāya sahamādābhyām sahamādebhyaḥ
Ablativesahamādāt sahamādābhyām sahamādebhyaḥ
Genitivesahamādasya sahamādayoḥ sahamādānām
Locativesahamāde sahamādayoḥ sahamādeṣu

Compound sahamāda -

Adverb -sahamādam -sahamādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria