Declension table of sahalakṣmaṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahalakṣmaṇā | sahalakṣmaṇe | sahalakṣmaṇāḥ |
Vocative | sahalakṣmaṇe | sahalakṣmaṇe | sahalakṣmaṇāḥ |
Accusative | sahalakṣmaṇām | sahalakṣmaṇe | sahalakṣmaṇāḥ |
Instrumental | sahalakṣmaṇayā | sahalakṣmaṇābhyām | sahalakṣmaṇābhiḥ |
Dative | sahalakṣmaṇāyai | sahalakṣmaṇābhyām | sahalakṣmaṇābhyaḥ |
Ablative | sahalakṣmaṇāyāḥ | sahalakṣmaṇābhyām | sahalakṣmaṇābhyaḥ |
Genitive | sahalakṣmaṇāyāḥ | sahalakṣmaṇayoḥ | sahalakṣmaṇānām |
Locative | sahalakṣmaṇāyām | sahalakṣmaṇayoḥ | sahalakṣmaṇāsu |