Declension table of ?sahakāropadeśa

Deva

MasculineSingularDualPlural
Nominativesahakāropadeśaḥ sahakāropadeśau sahakāropadeśāḥ
Vocativesahakāropadeśa sahakāropadeśau sahakāropadeśāḥ
Accusativesahakāropadeśam sahakāropadeśau sahakāropadeśān
Instrumentalsahakāropadeśena sahakāropadeśābhyām sahakāropadeśaiḥ sahakāropadeśebhiḥ
Dativesahakāropadeśāya sahakāropadeśābhyām sahakāropadeśebhyaḥ
Ablativesahakāropadeśāt sahakāropadeśābhyām sahakāropadeśebhyaḥ
Genitivesahakāropadeśasya sahakāropadeśayoḥ sahakāropadeśānām
Locativesahakāropadeśe sahakāropadeśayoḥ sahakāropadeśeṣu

Compound sahakāropadeśa -

Adverb -sahakāropadeśam -sahakāropadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria