Declension table of ?sahakāritva

Deva

NeuterSingularDualPlural
Nominativesahakāritvam sahakāritve sahakāritvāni
Vocativesahakāritva sahakāritve sahakāritvāni
Accusativesahakāritvam sahakāritve sahakāritvāni
Instrumentalsahakāritvena sahakāritvābhyām sahakāritvaiḥ
Dativesahakāritvāya sahakāritvābhyām sahakāritvebhyaḥ
Ablativesahakāritvāt sahakāritvābhyām sahakāritvebhyaḥ
Genitivesahakāritvasya sahakāritvayoḥ sahakāritvānām
Locativesahakāritve sahakāritvayoḥ sahakāritveṣu

Compound sahakāritva -

Adverb -sahakāritvam -sahakāritvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria