Declension table of sahakāritvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahakāritvam | sahakāritve | sahakāritvāni |
Vocative | sahakāritva | sahakāritve | sahakāritvāni |
Accusative | sahakāritvam | sahakāritve | sahakāritvāni |
Instrumental | sahakāritvena | sahakāritvābhyām | sahakāritvaiḥ |
Dative | sahakāritvāya | sahakāritvābhyām | sahakāritvebhyaḥ |
Ablative | sahakāritvāt | sahakāritvābhyām | sahakāritvebhyaḥ |
Genitive | sahakāritvasya | sahakāritvayoḥ | sahakāritvānām |
Locative | sahakāritve | sahakāritvayoḥ | sahakāritveṣu |