Declension table of ?sahakāramañjarī

Deva

FeminineSingularDualPlural
Nominativesahakāramañjarī sahakāramañjaryau sahakāramañjaryaḥ
Vocativesahakāramañjari sahakāramañjaryau sahakāramañjaryaḥ
Accusativesahakāramañjarīm sahakāramañjaryau sahakāramañjarīḥ
Instrumentalsahakāramañjaryā sahakāramañjarībhyām sahakāramañjarībhiḥ
Dativesahakāramañjaryai sahakāramañjarībhyām sahakāramañjarībhyaḥ
Ablativesahakāramañjaryāḥ sahakāramañjarībhyām sahakāramañjarībhyaḥ
Genitivesahakāramañjaryāḥ sahakāramañjaryoḥ sahakāramañjarīṇām
Locativesahakāramañjaryām sahakāramañjaryoḥ sahakāramañjarīṣu

Compound sahakāramañjari - sahakāramañjarī -

Adverb -sahakāramañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria