Declension table of ?sahakārabhañjikā

Deva

FeminineSingularDualPlural
Nominativesahakārabhañjikā sahakārabhañjike sahakārabhañjikāḥ
Vocativesahakārabhañjike sahakārabhañjike sahakārabhañjikāḥ
Accusativesahakārabhañjikām sahakārabhañjike sahakārabhañjikāḥ
Instrumentalsahakārabhañjikayā sahakārabhañjikābhyām sahakārabhañjikābhiḥ
Dativesahakārabhañjikāyai sahakārabhañjikābhyām sahakārabhañjikābhyaḥ
Ablativesahakārabhañjikāyāḥ sahakārabhañjikābhyām sahakārabhañjikābhyaḥ
Genitivesahakārabhañjikāyāḥ sahakārabhañjikayoḥ sahakārabhañjikānām
Locativesahakārabhañjikāyām sahakārabhañjikayoḥ sahakārabhañjikāsu

Adverb -sahakārabhañjikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria