Declension table of sahakārabhañjikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahakārabhañjikā | sahakārabhañjike | sahakārabhañjikāḥ |
Vocative | sahakārabhañjike | sahakārabhañjike | sahakārabhañjikāḥ |
Accusative | sahakārabhañjikām | sahakārabhañjike | sahakārabhañjikāḥ |
Instrumental | sahakārabhañjikayā | sahakārabhañjikābhyām | sahakārabhañjikābhiḥ |
Dative | sahakārabhañjikāyai | sahakārabhañjikābhyām | sahakārabhañjikābhyaḥ |
Ablative | sahakārabhañjikāyāḥ | sahakārabhañjikābhyām | sahakārabhañjikābhyaḥ |
Genitive | sahakārabhañjikāyāḥ | sahakārabhañjikayoḥ | sahakārabhañjikānām |
Locative | sahakārabhañjikāyām | sahakārabhañjikayoḥ | sahakārabhañjikāsu |