Declension table of ?sahakāra

Deva

NeuterSingularDualPlural
Nominativesahakāram sahakāre sahakārāṇi
Vocativesahakāra sahakāre sahakārāṇi
Accusativesahakāram sahakāre sahakārāṇi
Instrumentalsahakāreṇa sahakārābhyām sahakāraiḥ
Dativesahakārāya sahakārābhyām sahakārebhyaḥ
Ablativesahakārāt sahakārābhyām sahakārebhyaḥ
Genitivesahakārasya sahakārayoḥ sahakārāṇām
Locativesahakāre sahakārayoḥ sahakāreṣu

Compound sahakāra -

Adverb -sahakāram -sahakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria