Declension table of ?sahakaṇṭhikā

Deva

FeminineSingularDualPlural
Nominativesahakaṇṭhikā sahakaṇṭhike sahakaṇṭhikāḥ
Vocativesahakaṇṭhike sahakaṇṭhike sahakaṇṭhikāḥ
Accusativesahakaṇṭhikām sahakaṇṭhike sahakaṇṭhikāḥ
Instrumentalsahakaṇṭhikayā sahakaṇṭhikābhyām sahakaṇṭhikābhiḥ
Dativesahakaṇṭhikāyai sahakaṇṭhikābhyām sahakaṇṭhikābhyaḥ
Ablativesahakaṇṭhikāyāḥ sahakaṇṭhikābhyām sahakaṇṭhikābhyaḥ
Genitivesahakaṇṭhikāyāḥ sahakaṇṭhikayoḥ sahakaṇṭhikānām
Locativesahakaṇṭhikāyām sahakaṇṭhikayoḥ sahakaṇṭhikāsu

Adverb -sahakaṇṭhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria