Declension table of ?sahakṛta

Deva

MasculineSingularDualPlural
Nominativesahakṛtaḥ sahakṛtau sahakṛtāḥ
Vocativesahakṛta sahakṛtau sahakṛtāḥ
Accusativesahakṛtam sahakṛtau sahakṛtān
Instrumentalsahakṛtena sahakṛtābhyām sahakṛtaiḥ sahakṛtebhiḥ
Dativesahakṛtāya sahakṛtābhyām sahakṛtebhyaḥ
Ablativesahakṛtāt sahakṛtābhyām sahakṛtebhyaḥ
Genitivesahakṛtasya sahakṛtayoḥ sahakṛtānām
Locativesahakṛte sahakṛtayoḥ sahakṛteṣu

Compound sahakṛta -

Adverb -sahakṛtam -sahakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria