Declension table of ?sahakṛt

Deva

NeuterSingularDualPlural
Nominativesahakṛt sahakṛtī sahakṛnti
Vocativesahakṛt sahakṛtī sahakṛnti
Accusativesahakṛt sahakṛtī sahakṛnti
Instrumentalsahakṛtā sahakṛdbhyām sahakṛdbhiḥ
Dativesahakṛte sahakṛdbhyām sahakṛdbhyaḥ
Ablativesahakṛtaḥ sahakṛdbhyām sahakṛdbhyaḥ
Genitivesahakṛtaḥ sahakṛtoḥ sahakṛtām
Locativesahakṛti sahakṛtoḥ sahakṛtsu

Compound sahakṛt -

Adverb -sahakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria