Declension table of ?sahajoṣaṇa

Deva

MasculineSingularDualPlural
Nominativesahajoṣaṇaḥ sahajoṣaṇau sahajoṣaṇāḥ
Vocativesahajoṣaṇa sahajoṣaṇau sahajoṣaṇāḥ
Accusativesahajoṣaṇam sahajoṣaṇau sahajoṣaṇān
Instrumentalsahajoṣaṇena sahajoṣaṇābhyām sahajoṣaṇaiḥ sahajoṣaṇebhiḥ
Dativesahajoṣaṇāya sahajoṣaṇābhyām sahajoṣaṇebhyaḥ
Ablativesahajoṣaṇāt sahajoṣaṇābhyām sahajoṣaṇebhyaḥ
Genitivesahajoṣaṇasya sahajoṣaṇayoḥ sahajoṣaṇānām
Locativesahajoṣaṇe sahajoṣaṇayoḥ sahajoṣaṇeṣu

Compound sahajoṣaṇa -

Adverb -sahajoṣaṇam -sahajoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria