Declension table of ?sahajitā

Deva

FeminineSingularDualPlural
Nominativesahajitā sahajite sahajitāḥ
Vocativesahajite sahajite sahajitāḥ
Accusativesahajitām sahajite sahajitāḥ
Instrumentalsahajitayā sahajitābhyām sahajitābhiḥ
Dativesahajitāyai sahajitābhyām sahajitābhyaḥ
Ablativesahajitāyāḥ sahajitābhyām sahajitābhyaḥ
Genitivesahajitāyāḥ sahajitayoḥ sahajitānām
Locativesahajitāyām sahajitayoḥ sahajitāsu

Adverb -sahajitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria