Declension table of ?sahajīvin

Deva

MasculineSingularDualPlural
Nominativesahajīvī sahajīvinau sahajīvinaḥ
Vocativesahajīvin sahajīvinau sahajīvinaḥ
Accusativesahajīvinam sahajīvinau sahajīvinaḥ
Instrumentalsahajīvinā sahajīvibhyām sahajīvibhiḥ
Dativesahajīvine sahajīvibhyām sahajīvibhyaḥ
Ablativesahajīvinaḥ sahajīvibhyām sahajīvibhyaḥ
Genitivesahajīvinaḥ sahajīvinoḥ sahajīvinām
Locativesahajīvini sahajīvinoḥ sahajīviṣu

Compound sahajīvi -

Adverb -sahajīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria